B 358-6 Atharvaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/6
Title: Atharvaṇa
Dimensions: 27.5 x 12.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6496
Remarks:
Reel No. B 358-6 Inventory No. 5196
Title Atharvaṇanaśāntikalpa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.5 x 12.5 cm
Folios 6
Lines per Folio 10
Foliation figures in both margins on the verso, in the left hand margin under the abbreviation ma. and in the right hand margin under the word śrīḥ
Place of Deposit NAK
Accession No. 5/6496
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ | |
mahāśāntiṃ pravakṣyāmi yāṃ prāpya mahatīṃ śriyaṃ .
brāhmaṇaḥ kṣatriyo vāpi vaiśyo vāpy upasarpati
brāhmaṇaḥ sarvakāmāptiṃ kṣatriyaḥ pṛthivī jayaṃ.
sarvavastusamṛdhyañ ca vaiśyaḥ samadhigacchati
diyaṃ vā pārthivaṃ vāpi cāntarikṣam athāpi vā .
mahāśāntiḥ śamayati anyad vā bhayam utthitaṃ
ārogyam arthaṃ putrāaṃś ca (!)numitraṃ tathaiva ca <ref name="ftn1">unmetrical</ref>
saubhāgyañ ca samṛdhiṃ ca mahāśāntiḥ prayacchati (fol. 1r1–4)
End
yathā samutthitaṃ yantraṃ yantreṇa pratihanyate
evaṃ samutthitaṃ ghoraṃ śīghraṃ śāntir vināśayet
yathā vāṇaprahārāṇāṃ kavacaṃ bhavati vāraṇaṃ<ref name="ftn2">unmetrical</ref>
tadvad daivopaghātānāṃ śāntir bhavati vāraṇaṃ
ahiṃsahasya dāntasya dharmārjitadhanasya ca
nityaṃ ca niyamasthasya sadā cānugrahā grahāḥ
grahā gāvo narendraś ca brāhmaṇāś ca viśeṣataḥ
pūjitāḥ pratipūjyante nirdahanty apamānitāḥ
etad grahāṇām ātithyaṃ kṛtvā saṃvatsarād api
ārogyabalasaṃpanno jīveta śaradaḥ śataṃ jīveta śaradaḥ śatam iti (fol. 6r7–6v1)
Colophon
ity atharvaṇaḥ śāntikalpaḥ samāptaḥ | | śubham astu | | śrīgurur vijayate tarām | | grahebhyo namaḥ (fol. 6v1–2)
Microfilm Details
Reel No. B 358/6
Date of Filming 25-10-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 03-07-2009
Bibliography
<references/>