B 358-6 Atharvaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/6
Title: Atharvaṇa
Dimensions: 27.5 x 12.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6496
Remarks:


Reel No. B 358-6 Inventory No. 5196

Title Atharvaṇanaśāntikalpa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 12.5 cm

Folios 6

Lines per Folio 10

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation ma. and in the right hand margin under the word śrīḥ

Place of Deposit NAK

Accession No. 5/6496

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ | |

mahāśāntiṃ pravakṣyāmi yāṃ prāpya mahatīṃ śriyaṃ .

brāhmaṇaḥ kṣatriyo vāpi vaiśyo vāpy upasarpati

brāhmaṇaḥ sarvakāmāptiṃ kṣatriyaḥ pṛthivī jayaṃ.

sarvavastusamṛdhyañ ca vaiśyaḥ samadhigacchati

diyaṃ vā pārthivaṃ vāpi cāntarikṣam athāpi vā .

mahāśāntiḥ śamayati anyad vā bhayam utthitaṃ

ārogyam arthaṃ putrāaṃś ca (!)numitraṃ tathaiva ca <ref name="ftn1">unmetrical</ref>

saubhāgyañ ca samṛdhiṃ ca mahāśāntiḥ prayacchati (fol. 1r1–4)

End

yathā samutthitaṃ yantraṃ yantreṇa pratihanyate

evaṃ samutthitaṃ ghoraṃ śīghraṃ śāntir vināśayet

yathā vāṇaprahārāṇāṃ kavacaṃ bhavati vāraṇaṃ<ref name="ftn2">unmetrical</ref>

tadvad daivopaghātānāṃ śāntir bhavati vāraṇaṃ

ahiṃsahasya dāntasya dharmārjitadhanasya ca

nityaṃ ca niyamasthasya sadā cānugrahā grahāḥ

grahā gāvo narendraś ca brāhmaṇāś ca viśeṣataḥ

pūjitāḥ pratipūjyante nirdahanty apamānitāḥ

etad grahāṇām ātithyaṃ kṛtvā saṃvatsarād api

ārogyabalasaṃpanno jīveta śaradaḥ śataṃ jīveta śaradaḥ śatam iti (fol. 6r7–6v1)

Colophon

ity atharvaṇaḥ śāntikalpaḥ samāptaḥ | | śubham astu | | śrīgurur vijayate tarām | | grahebhyo namaḥ (fol. 6v1–2)

Microfilm Details

Reel No. B 358/6

Date of Filming 25-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-07-2009

Bibliography


<references/>